Navgrah Gayatri Mantra | नवग्रह गायत्री मंत्र 2 years ago

Sun (Surya) (सूर्य)
अश्वध्वजाय विद्महे पाशहस्ताय धीमहि तन्नो सूर्यः प्रचोदयात् ||
Ashwadhwajaya vidmahe pashahastaya dheemahi tanno Suryah prachodayat

Moon (Soma) (सोम)
पद्मध्वजाय विद्महे हेमरूपाय धीमहि तन्नो सोमःप्रचोदयात् ||
Padmadhwajaya vidhmahe hemarupaya dheemahi tanno Somah prachodayat

Mars (Mangal) (मंगल)
वीरध्वजाय विद्महे विघ्नहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ||
Veerdhwajaya vidhmahe vighnahastaya dheemahi tanno Bhaumah prachodayat

Mercury (Budh  ) (बुध)
गजध्वजाय विद्महे शुकहस्ताय धीमहि तन्नो बुधः प्रचोदयात् ||
Gajadhwajaya vidhmahe shukahastaya dheemahi tanno Budhah prachodayat

Jupiter (Guru) (गुरु)
वृषभध्वजाय विद्महे घृणि हस्ताय धीमहि तन्नो गुरुः प्रचोदयात् ||
Vrushabhadhwajaya vidhmahe ghrunihastaya dheemahi tanno Guru prachodayat

Venus (Shukra) (शुक्र)
अश्वध्वजाय विद्महे धनुर्हस्ताय धीमहि तन्नो शुक्रः प्रचोदयात् ||
Ashwadhwajaya vidmahe dhanurhastaya dheemahi tanno Shukrah prachodayat


Saturn (Shani) (शनि)
कागध्वजाय विद्महे खड्गहस्ताय धीमहि तन्नो मन्दः प्रचोदयात् ||
Kagadhwajaya vidmahe khadaghastaya dheemahi tanno Mandah prachodayat


Rahu (राहु)
नागध्वजाय विद्महे पद्महस्ताय धीमहि तन्नो राहुः प्रचोदयात् ||
Nagadhwajaya vidmahe padmahastaya dheemahi tanno Rahu prachodayat

Ketu (केतु)
अश्वध्वजाय विद्महे शूलहस्ताय धीमहि तन्नो केतुः प्रचोदयात् ||
Ashwadhwajaya vidmahe shoolahastaya dheemahi tanno Ketu prachodayat

Commenting is Disabled on Navgrah Gayatri Mantra | नवग्रह गायत्री मंत्र

Exclusive New Workshops

X